Browse Categories

Home » scripture, teachings

Ram’s Heart in Sanskrit

3 April 2012 One Comment Print article Print article

श्रीराम-हृदयम्

 

ततो रामः स्वयं प्राह हनूमन्त मुपस्थितम् ।

शृणु तत्त्वं प्रवक्ष्यामि ह्यात्मनात्मपरात्मनाम् ॥

 

आकाशस्य यदा भेदः त्रिविधो दृश्यते महान् ।

जलाकाशे महाकाशः तदवच्छिन्न एव हि  ।

प्रतिबिम्बाख्य मपरं दृश्यते त्रिविधं नभ: ॥

 

बुद्ध्यवच्छिन्नचैतन्य्मेकं पूर्णमथापरम् ।

आभासस्त्वपरं बिम्बभूतमेवं त्रिधा चितिः ॥

 

साभासबुद्धेः कर्तृत्वं अविच्छिन्नेsविकारिणि ।

साक्षिण्यारोप्यते भ्रान्त्या जीवत्व्ं च तथाबुधैः ॥

 

आभासस्तु मृषा बुद्धिः, अविद्याकार्यमुच्यते ।

अविच्छिन्नं तु तद् ब्रह्म विच्छेदस्तु विकल्पत: ॥

 

अवच्छिन्नस्य पूर्णेन एकत्वं प्रतिपाद्यते ।

तत्त्वमस्यादिवाक्यैश्च साभासस्याहमस्तथा ॥

 

ऐक्यज्ञानं यदोत्पन्नं महावाक्येन चात्मनो: ।

तदाविद्या स्वकार्यैश्च नश्यत्येव न संशयः   ॥

 

एतद् विज्ञाय मद्भक्तो मद्भावायोपपद्यते ।

मद्भक्तिविमुखानां तु शास्त्रगर्हेषु मुह्यताम् ।

न ज्ञानं न च मोक्षः स्यात् तेषां जन्मशतै रपि ॥

 

इदं रहस्यं हृदयं ममात्मनो

मयैव साक्षात् कथितं तवानघ ।

मद्भक्तिहीनाय शठाय न त्वया

दातव्य मैन्द्रादपि राज्यतोsधिकम् ॥

 

 

Copyright

All material within this site is protected under DMCA copyright ©2024 Dhyanyoga Centers, Inc.
No material can be reproduced or distributed without express permission from the copyright owners.

One Comment »

  • satya said:

    So the English version is next? I listen to it everyday and look forward to getting the translation.

Leave your comment!

Shakti Online welcomes constructive, on-topic commenting, which can help build a sense of community. Commenting is available on certain articles and monitored, so please be patient for them to appear. If you are comfortable using your photo, that will help us to get to know each other. When you go to comment, consider registering at Gravatar.com, which will allow you to upload a photo to accompany a comment.

Add your comment below.

You can use these tags:
<a href="" title=""> <abbr title=""> <acronym title=""> <b> <blockquote cite=""> <cite> <code> <del datetime=""> <em> <i> <q cite=""> <s> <strike> <strong>

This is a Gravatar-enabled weblog. To get your own globally-recognized-avatar, please register at Gravatar.